Back to Prayers
मेट्टा सुत्त (Metta Sutta)
The Sutta on Loving-Kindness
Pali
मराठी
English
करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च। सक्को उजू च सूजू च, सुवचो चस्स मुदु अनतिमानी। सन्तुस्सको च सुभरो च, अप्पकिच्चो च सल्लहुकवुत्ति। सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेसु अननुगिद्धो।